Declension table of ?anuyiyāsu

Deva

MasculineSingularDualPlural
Nominativeanuyiyāsuḥ anuyiyāsū anuyiyāsavaḥ
Vocativeanuyiyāso anuyiyāsū anuyiyāsavaḥ
Accusativeanuyiyāsum anuyiyāsū anuyiyāsūn
Instrumentalanuyiyāsunā anuyiyāsubhyām anuyiyāsubhiḥ
Dativeanuyiyāsave anuyiyāsubhyām anuyiyāsubhyaḥ
Ablativeanuyiyāsoḥ anuyiyāsubhyām anuyiyāsubhyaḥ
Genitiveanuyiyāsoḥ anuyiyāsvoḥ anuyiyāsūnām
Locativeanuyiyāsau anuyiyāsvoḥ anuyiyāsuṣu

Compound anuyiyāsu -

Adverb -anuyiyāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria