Declension table of ?anuyata

Deva

NeuterSingularDualPlural
Nominativeanuyatam anuyate anuyatāni
Vocativeanuyata anuyate anuyatāni
Accusativeanuyatam anuyate anuyatāni
Instrumentalanuyatena anuyatābhyām anuyataiḥ
Dativeanuyatāya anuyatābhyām anuyatebhyaḥ
Ablativeanuyatāt anuyatābhyām anuyatebhyaḥ
Genitiveanuyatasya anuyatayoḥ anuyatānām
Locativeanuyate anuyatayoḥ anuyateṣu

Compound anuyata -

Adverb -anuyatam -anuyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria