Declension table of ?anuyāyitva

Deva

NeuterSingularDualPlural
Nominativeanuyāyitvam anuyāyitve anuyāyitvāni
Vocativeanuyāyitva anuyāyitve anuyāyitvāni
Accusativeanuyāyitvam anuyāyitve anuyāyitvāni
Instrumentalanuyāyitvena anuyāyitvābhyām anuyāyitvaiḥ
Dativeanuyāyitvāya anuyāyitvābhyām anuyāyitvebhyaḥ
Ablativeanuyāyitvāt anuyāyitvābhyām anuyāyitvebhyaḥ
Genitiveanuyāyitvasya anuyāyitvayoḥ anuyāyitvānām
Locativeanuyāyitve anuyāyitvayoḥ anuyāyitveṣu

Compound anuyāyitva -

Adverb -anuyāyitvam -anuyāyitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria