Declension table of ?anuyātavya

Deva

NeuterSingularDualPlural
Nominativeanuyātavyam anuyātavye anuyātavyāni
Vocativeanuyātavya anuyātavye anuyātavyāni
Accusativeanuyātavyam anuyātavye anuyātavyāni
Instrumentalanuyātavyena anuyātavyābhyām anuyātavyaiḥ
Dativeanuyātavyāya anuyātavyābhyām anuyātavyebhyaḥ
Ablativeanuyātavyāt anuyātavyābhyām anuyātavyebhyaḥ
Genitiveanuyātavyasya anuyātavyayoḥ anuyātavyānām
Locativeanuyātavye anuyātavyayoḥ anuyātavyeṣu

Compound anuyātavya -

Adverb -anuyātavyam -anuyātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria