Declension table of ?anuyāta

Deva

NeuterSingularDualPlural
Nominativeanuyātam anuyāte anuyātāni
Vocativeanuyāta anuyāte anuyātāni
Accusativeanuyātam anuyāte anuyātāni
Instrumentalanuyātena anuyātābhyām anuyātaiḥ
Dativeanuyātāya anuyātābhyām anuyātebhyaḥ
Ablativeanuyātāt anuyātābhyām anuyātebhyaḥ
Genitiveanuyātasya anuyātayoḥ anuyātānām
Locativeanuyāte anuyātayoḥ anuyāteṣu

Compound anuyāta -

Adverb -anuyātam -anuyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria