Declension table of ?anuyājavat

Deva

NeuterSingularDualPlural
Nominativeanuyājavat anuyājavantī anuyājavatī anuyājavanti
Vocativeanuyājavat anuyājavantī anuyājavatī anuyājavanti
Accusativeanuyājavat anuyājavantī anuyājavatī anuyājavanti
Instrumentalanuyājavatā anuyājavadbhyām anuyājavadbhiḥ
Dativeanuyājavate anuyājavadbhyām anuyājavadbhyaḥ
Ablativeanuyājavataḥ anuyājavadbhyām anuyājavadbhyaḥ
Genitiveanuyājavataḥ anuyājavatoḥ anuyājavatām
Locativeanuyājavati anuyājavatoḥ anuyājavatsu

Adverb -anuyājavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria