Declension table of ?anuyājavat

Deva

MasculineSingularDualPlural
Nominativeanuyājavān anuyājavantau anuyājavantaḥ
Vocativeanuyājavan anuyājavantau anuyājavantaḥ
Accusativeanuyājavantam anuyājavantau anuyājavataḥ
Instrumentalanuyājavatā anuyājavadbhyām anuyājavadbhiḥ
Dativeanuyājavate anuyājavadbhyām anuyājavadbhyaḥ
Ablativeanuyājavataḥ anuyājavadbhyām anuyājavadbhyaḥ
Genitiveanuyājavataḥ anuyājavatoḥ anuyājavatām
Locativeanuyājavati anuyājavatoḥ anuyājavatsu

Compound anuyājavat -

Adverb -anuyājavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria