Declension table of ?anuyājaprasava

Deva

MasculineSingularDualPlural
Nominativeanuyājaprasavaḥ anuyājaprasavau anuyājaprasavāḥ
Vocativeanuyājaprasava anuyājaprasavau anuyājaprasavāḥ
Accusativeanuyājaprasavam anuyājaprasavau anuyājaprasavān
Instrumentalanuyājaprasavena anuyājaprasavābhyām anuyājaprasavaiḥ anuyājaprasavebhiḥ
Dativeanuyājaprasavāya anuyājaprasavābhyām anuyājaprasavebhyaḥ
Ablativeanuyājaprasavāt anuyājaprasavābhyām anuyājaprasavebhyaḥ
Genitiveanuyājaprasavasya anuyājaprasavayoḥ anuyājaprasavānām
Locativeanuyājaprasave anuyājaprasavayoḥ anuyājaprasaveṣu

Compound anuyājaprasava -

Adverb -anuyājaprasavam -anuyājaprasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria