Declension table of ?anuyāga

Deva

MasculineSingularDualPlural
Nominativeanuyāgaḥ anuyāgau anuyāgāḥ
Vocativeanuyāga anuyāgau anuyāgāḥ
Accusativeanuyāgam anuyāgau anuyāgān
Instrumentalanuyāgena anuyāgābhyām anuyāgaiḥ anuyāgebhiḥ
Dativeanuyāgāya anuyāgābhyām anuyāgebhyaḥ
Ablativeanuyāgāt anuyāgābhyām anuyāgebhyaḥ
Genitiveanuyāgasya anuyāgayoḥ anuyāgānām
Locativeanuyāge anuyāgayoḥ anuyāgeṣu

Compound anuyāga -

Adverb -anuyāgam -anuyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria