Declension table of ?anuvyañjana

Deva

NeuterSingularDualPlural
Nominativeanuvyañjanam anuvyañjane anuvyañjanāni
Vocativeanuvyañjana anuvyañjane anuvyañjanāni
Accusativeanuvyañjanam anuvyañjane anuvyañjanāni
Instrumentalanuvyañjanena anuvyañjanābhyām anuvyañjanaiḥ
Dativeanuvyañjanāya anuvyañjanābhyām anuvyañjanebhyaḥ
Ablativeanuvyañjanāt anuvyañjanābhyām anuvyañjanebhyaḥ
Genitiveanuvyañjanasya anuvyañjanayoḥ anuvyañjanānām
Locativeanuvyañjane anuvyañjanayoḥ anuvyañjaneṣu

Compound anuvyañjana -

Adverb -anuvyañjanam -anuvyañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria