Declension table of ?anuvyāhārin

Deva

NeuterSingularDualPlural
Nominativeanuvyāhāri anuvyāhāriṇī anuvyāhārīṇi
Vocativeanuvyāhārin anuvyāhāri anuvyāhāriṇī anuvyāhārīṇi
Accusativeanuvyāhāri anuvyāhāriṇī anuvyāhārīṇi
Instrumentalanuvyāhāriṇā anuvyāhāribhyām anuvyāhāribhiḥ
Dativeanuvyāhāriṇe anuvyāhāribhyām anuvyāhāribhyaḥ
Ablativeanuvyāhāriṇaḥ anuvyāhāribhyām anuvyāhāribhyaḥ
Genitiveanuvyāhāriṇaḥ anuvyāhāriṇoḥ anuvyāhāriṇām
Locativeanuvyāhāriṇi anuvyāhāriṇoḥ anuvyāhāriṣu

Compound anuvyāhāri -

Adverb -anuvyāhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria