Declension table of ?anuvyāhāriṇī

Deva

FeminineSingularDualPlural
Nominativeanuvyāhāriṇī anuvyāhāriṇyau anuvyāhāriṇyaḥ
Vocativeanuvyāhāriṇi anuvyāhāriṇyau anuvyāhāriṇyaḥ
Accusativeanuvyāhāriṇīm anuvyāhāriṇyau anuvyāhāriṇīḥ
Instrumentalanuvyāhāriṇyā anuvyāhāriṇībhyām anuvyāhāriṇībhiḥ
Dativeanuvyāhāriṇyai anuvyāhāriṇībhyām anuvyāhāriṇībhyaḥ
Ablativeanuvyāhāriṇyāḥ anuvyāhāriṇībhyām anuvyāhāriṇībhyaḥ
Genitiveanuvyāhāriṇyāḥ anuvyāhāriṇyoḥ anuvyāhāriṇīnām
Locativeanuvyāhāriṇyām anuvyāhāriṇyoḥ anuvyāhāriṇīṣu

Compound anuvyāhāriṇi - anuvyāhāriṇī -

Adverb -anuvyāhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria