Declension table of ?anuvyāhāra

Deva

MasculineSingularDualPlural
Nominativeanuvyāhāraḥ anuvyāhārau anuvyāhārāḥ
Vocativeanuvyāhāra anuvyāhārau anuvyāhārāḥ
Accusativeanuvyāhāram anuvyāhārau anuvyāhārān
Instrumentalanuvyāhāreṇa anuvyāhārābhyām anuvyāhāraiḥ anuvyāhārebhiḥ
Dativeanuvyāhārāya anuvyāhārābhyām anuvyāhārebhyaḥ
Ablativeanuvyāhārāt anuvyāhārābhyām anuvyāhārebhyaḥ
Genitiveanuvyāhārasya anuvyāhārayoḥ anuvyāhārāṇām
Locativeanuvyāhāre anuvyāhārayoḥ anuvyāhāreṣu

Compound anuvyāhāra -

Adverb -anuvyāhāram -anuvyāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria