Declension table of ?anuvyāhṛta

Deva

NeuterSingularDualPlural
Nominativeanuvyāhṛtam anuvyāhṛte anuvyāhṛtāni
Vocativeanuvyāhṛta anuvyāhṛte anuvyāhṛtāni
Accusativeanuvyāhṛtam anuvyāhṛte anuvyāhṛtāni
Instrumentalanuvyāhṛtena anuvyāhṛtābhyām anuvyāhṛtaiḥ
Dativeanuvyāhṛtāya anuvyāhṛtābhyām anuvyāhṛtebhyaḥ
Ablativeanuvyāhṛtāt anuvyāhṛtābhyām anuvyāhṛtebhyaḥ
Genitiveanuvyāhṛtasya anuvyāhṛtayoḥ anuvyāhṛtānām
Locativeanuvyāhṛte anuvyāhṛtayoḥ anuvyāhṛteṣu

Compound anuvyāhṛta -

Adverb -anuvyāhṛtam -anuvyāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria