Declension table of ?anuvyādha

Deva

MasculineSingularDualPlural
Nominativeanuvyādhaḥ anuvyādhau anuvyādhāḥ
Vocativeanuvyādha anuvyādhau anuvyādhāḥ
Accusativeanuvyādham anuvyādhau anuvyādhān
Instrumentalanuvyādhena anuvyādhābhyām anuvyādhaiḥ anuvyādhebhiḥ
Dativeanuvyādhāya anuvyādhābhyām anuvyādhebhyaḥ
Ablativeanuvyādhāt anuvyādhābhyām anuvyādhebhyaḥ
Genitiveanuvyādhasya anuvyādhayoḥ anuvyādhānām
Locativeanuvyādhe anuvyādhayoḥ anuvyādheṣu

Compound anuvyādha -

Adverb -anuvyādham -anuvyādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria