Declension table of ?anuvrajya

Deva

MasculineSingularDualPlural
Nominativeanuvrajyaḥ anuvrajyau anuvrajyāḥ
Vocativeanuvrajya anuvrajyau anuvrajyāḥ
Accusativeanuvrajyam anuvrajyau anuvrajyān
Instrumentalanuvrajyena anuvrajyābhyām anuvrajyaiḥ anuvrajyebhiḥ
Dativeanuvrajyāya anuvrajyābhyām anuvrajyebhyaḥ
Ablativeanuvrajyāt anuvrajyābhyām anuvrajyebhyaḥ
Genitiveanuvrajyasya anuvrajyayoḥ anuvrajyānām
Locativeanuvrajye anuvrajyayoḥ anuvrajyeṣu

Compound anuvrajya -

Adverb -anuvrajyam -anuvrajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria