Declension table of ?anuvitti

Deva

FeminineSingularDualPlural
Nominativeanuvittiḥ anuvittī anuvittayaḥ
Vocativeanuvitte anuvittī anuvittayaḥ
Accusativeanuvittim anuvittī anuvittīḥ
Instrumentalanuvittyā anuvittibhyām anuvittibhiḥ
Dativeanuvittyai anuvittaye anuvittibhyām anuvittibhyaḥ
Ablativeanuvittyāḥ anuvitteḥ anuvittibhyām anuvittibhyaḥ
Genitiveanuvittyāḥ anuvitteḥ anuvittyoḥ anuvittīnām
Locativeanuvittyām anuvittau anuvittyoḥ anuvittiṣu

Compound anuvitti -

Adverb -anuvitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria