Declension table of ?anuvittā

Deva

FeminineSingularDualPlural
Nominativeanuvittā anuvitte anuvittāḥ
Vocativeanuvitte anuvitte anuvittāḥ
Accusativeanuvittām anuvitte anuvittāḥ
Instrumentalanuvittayā anuvittābhyām anuvittābhiḥ
Dativeanuvittāyai anuvittābhyām anuvittābhyaḥ
Ablativeanuvittāyāḥ anuvittābhyām anuvittābhyaḥ
Genitiveanuvittāyāḥ anuvittayoḥ anuvittānām
Locativeanuvittāyām anuvittayoḥ anuvittāsu

Adverb -anuvittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria