Declension table of ?anuvistṛtā

Deva

FeminineSingularDualPlural
Nominativeanuvistṛtā anuvistṛte anuvistṛtāḥ
Vocativeanuvistṛte anuvistṛte anuvistṛtāḥ
Accusativeanuvistṛtām anuvistṛte anuvistṛtāḥ
Instrumentalanuvistṛtayā anuvistṛtābhyām anuvistṛtābhiḥ
Dativeanuvistṛtāyai anuvistṛtābhyām anuvistṛtābhyaḥ
Ablativeanuvistṛtāyāḥ anuvistṛtābhyām anuvistṛtābhyaḥ
Genitiveanuvistṛtāyāḥ anuvistṛtayoḥ anuvistṛtānām
Locativeanuvistṛtāyām anuvistṛtayoḥ anuvistṛtāsu

Adverb -anuvistṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria