Declension table of ?anuvismitā

Deva

FeminineSingularDualPlural
Nominativeanuvismitā anuvismite anuvismitāḥ
Vocativeanuvismite anuvismite anuvismitāḥ
Accusativeanuvismitām anuvismite anuvismitāḥ
Instrumentalanuvismitayā anuvismitābhyām anuvismitābhiḥ
Dativeanuvismitāyai anuvismitābhyām anuvismitābhyaḥ
Ablativeanuvismitāyāḥ anuvismitābhyām anuvismitābhyaḥ
Genitiveanuvismitāyāḥ anuvismitayoḥ anuvismitānām
Locativeanuvismitāyām anuvismitayoḥ anuvismitāsu

Adverb -anuvismitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria