Declension table of ?anuvismita

Deva

NeuterSingularDualPlural
Nominativeanuvismitam anuvismite anuvismitāni
Vocativeanuvismita anuvismite anuvismitāni
Accusativeanuvismitam anuvismite anuvismitāni
Instrumentalanuvismitena anuvismitābhyām anuvismitaiḥ
Dativeanuvismitāya anuvismitābhyām anuvismitebhyaḥ
Ablativeanuvismitāt anuvismitābhyām anuvismitebhyaḥ
Genitiveanuvismitasya anuvismitayoḥ anuvismitānām
Locativeanuvismite anuvismitayoḥ anuvismiteṣu

Compound anuvismita -

Adverb -anuvismitam -anuvismitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria