Declension table of ?anuvināśa

Deva

MasculineSingularDualPlural
Nominativeanuvināśaḥ anuvināśau anuvināśāḥ
Vocativeanuvināśa anuvināśau anuvināśāḥ
Accusativeanuvināśam anuvināśau anuvināśān
Instrumentalanuvināśena anuvināśābhyām anuvināśaiḥ anuvināśebhiḥ
Dativeanuvināśāya anuvināśābhyām anuvināśebhyaḥ
Ablativeanuvināśāt anuvināśābhyām anuvināśebhyaḥ
Genitiveanuvināśasya anuvināśayoḥ anuvināśānām
Locativeanuvināśe anuvināśayoḥ anuvināśeṣu

Compound anuvināśa -

Adverb -anuvināśam -anuvināśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria