Declension table of ?anuvidvas

Deva

NeuterSingularDualPlural
Nominativeanuvidvat anuviduṣī anuvidvāṃsi
Vocativeanuvidvat anuviduṣī anuvidvāṃsi
Accusativeanuvidvat anuviduṣī anuvidvāṃsi
Instrumentalanuviduṣā anuvidvadbhyām anuvidvadbhiḥ
Dativeanuviduṣe anuvidvadbhyām anuvidvadbhyaḥ
Ablativeanuviduṣaḥ anuvidvadbhyām anuvidvadbhyaḥ
Genitiveanuviduṣaḥ anuviduṣoḥ anuviduṣām
Locativeanuviduṣi anuviduṣoḥ anuvidvatsu

Compound anuvidvat -

Adverb -anuvidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria