Declension table of ?anuvidhāyinī

Deva

FeminineSingularDualPlural
Nominativeanuvidhāyinī anuvidhāyinyau anuvidhāyinyaḥ
Vocativeanuvidhāyini anuvidhāyinyau anuvidhāyinyaḥ
Accusativeanuvidhāyinīm anuvidhāyinyau anuvidhāyinīḥ
Instrumentalanuvidhāyinyā anuvidhāyinībhyām anuvidhāyinībhiḥ
Dativeanuvidhāyinyai anuvidhāyinībhyām anuvidhāyinībhyaḥ
Ablativeanuvidhāyinyāḥ anuvidhāyinībhyām anuvidhāyinībhyaḥ
Genitiveanuvidhāyinyāḥ anuvidhāyinyoḥ anuvidhāyinīnām
Locativeanuvidhāyinyām anuvidhāyinyoḥ anuvidhāyinīṣu

Compound anuvidhāyini - anuvidhāyinī -

Adverb -anuvidhāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria