Declension table of ?anuvidhātavyā

Deva

FeminineSingularDualPlural
Nominativeanuvidhātavyā anuvidhātavye anuvidhātavyāḥ
Vocativeanuvidhātavye anuvidhātavye anuvidhātavyāḥ
Accusativeanuvidhātavyām anuvidhātavye anuvidhātavyāḥ
Instrumentalanuvidhātavyayā anuvidhātavyābhyām anuvidhātavyābhiḥ
Dativeanuvidhātavyāyai anuvidhātavyābhyām anuvidhātavyābhyaḥ
Ablativeanuvidhātavyāyāḥ anuvidhātavyābhyām anuvidhātavyābhyaḥ
Genitiveanuvidhātavyāyāḥ anuvidhātavyayoḥ anuvidhātavyānām
Locativeanuvidhātavyāyām anuvidhātavyayoḥ anuvidhātavyāsu

Adverb -anuvidhātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria