Declension table of ?anuvidhātavya

Deva

NeuterSingularDualPlural
Nominativeanuvidhātavyam anuvidhātavye anuvidhātavyāni
Vocativeanuvidhātavya anuvidhātavye anuvidhātavyāni
Accusativeanuvidhātavyam anuvidhātavye anuvidhātavyāni
Instrumentalanuvidhātavyena anuvidhātavyābhyām anuvidhātavyaiḥ
Dativeanuvidhātavyāya anuvidhātavyābhyām anuvidhātavyebhyaḥ
Ablativeanuvidhātavyāt anuvidhātavyābhyām anuvidhātavyebhyaḥ
Genitiveanuvidhātavyasya anuvidhātavyayoḥ anuvidhātavyānām
Locativeanuvidhātavye anuvidhātavyayoḥ anuvidhātavyeṣu

Compound anuvidhātavya -

Adverb -anuvidhātavyam -anuvidhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria