Declension table of ?anuviddhā

Deva

FeminineSingularDualPlural
Nominativeanuviddhā anuviddhe anuviddhāḥ
Vocativeanuviddhe anuviddhe anuviddhāḥ
Accusativeanuviddhām anuviddhe anuviddhāḥ
Instrumentalanuviddhayā anuviddhābhyām anuviddhābhiḥ
Dativeanuviddhāyai anuviddhābhyām anuviddhābhyaḥ
Ablativeanuviddhāyāḥ anuviddhābhyām anuviddhābhyaḥ
Genitiveanuviddhāyāḥ anuviddhayoḥ anuviddhānām
Locativeanuviddhāyām anuviddhayoḥ anuviddhāsu

Adverb -anuviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria