Declension table of ?anuviṣaṇṇā

Deva

FeminineSingularDualPlural
Nominativeanuviṣaṇṇā anuviṣaṇṇe anuviṣaṇṇāḥ
Vocativeanuviṣaṇṇe anuviṣaṇṇe anuviṣaṇṇāḥ
Accusativeanuviṣaṇṇām anuviṣaṇṇe anuviṣaṇṇāḥ
Instrumentalanuviṣaṇṇayā anuviṣaṇṇābhyām anuviṣaṇṇābhiḥ
Dativeanuviṣaṇṇāyai anuviṣaṇṇābhyām anuviṣaṇṇābhyaḥ
Ablativeanuviṣaṇṇāyāḥ anuviṣaṇṇābhyām anuviṣaṇṇābhyaḥ
Genitiveanuviṣaṇṇāyāḥ anuviṣaṇṇayoḥ anuviṣaṇṇānām
Locativeanuviṣaṇṇāyām anuviṣaṇṇayoḥ anuviṣaṇṇāsu

Adverb -anuviṣaṇṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria