Declension table of ?anuviṣaṇṇa

Deva

NeuterSingularDualPlural
Nominativeanuviṣaṇṇam anuviṣaṇṇe anuviṣaṇṇāni
Vocativeanuviṣaṇṇa anuviṣaṇṇe anuviṣaṇṇāni
Accusativeanuviṣaṇṇam anuviṣaṇṇe anuviṣaṇṇāni
Instrumentalanuviṣaṇṇena anuviṣaṇṇābhyām anuviṣaṇṇaiḥ
Dativeanuviṣaṇṇāya anuviṣaṇṇābhyām anuviṣaṇṇebhyaḥ
Ablativeanuviṣaṇṇāt anuviṣaṇṇābhyām anuviṣaṇṇebhyaḥ
Genitiveanuviṣaṇṇasya anuviṣaṇṇayoḥ anuviṣaṇṇānām
Locativeanuviṣaṇṇe anuviṣaṇṇayoḥ anuviṣaṇṇeṣu

Compound anuviṣaṇṇa -

Adverb -anuviṣaṇṇam -anuviṣaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria