Declension table of ?anuviṣaṇṇa

Deva

MasculineSingularDualPlural
Nominativeanuviṣaṇṇaḥ anuviṣaṇṇau anuviṣaṇṇāḥ
Vocativeanuviṣaṇṇa anuviṣaṇṇau anuviṣaṇṇāḥ
Accusativeanuviṣaṇṇam anuviṣaṇṇau anuviṣaṇṇān
Instrumentalanuviṣaṇṇena anuviṣaṇṇābhyām anuviṣaṇṇaiḥ anuviṣaṇṇebhiḥ
Dativeanuviṣaṇṇāya anuviṣaṇṇābhyām anuviṣaṇṇebhyaḥ
Ablativeanuviṣaṇṇāt anuviṣaṇṇābhyām anuviṣaṇṇebhyaḥ
Genitiveanuviṣaṇṇasya anuviṣaṇṇayoḥ anuviṣaṇṇānām
Locativeanuviṣaṇṇe anuviṣaṇṇayoḥ anuviṣaṇṇeṣu

Compound anuviṣaṇṇa -

Adverb -anuviṣaṇṇam -anuviṣaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria