Declension table of ?anuvedha

Deva

MasculineSingularDualPlural
Nominativeanuvedhaḥ anuvedhau anuvedhāḥ
Vocativeanuvedha anuvedhau anuvedhāḥ
Accusativeanuvedham anuvedhau anuvedhān
Instrumentalanuvedhena anuvedhābhyām anuvedhaiḥ anuvedhebhiḥ
Dativeanuvedhāya anuvedhābhyām anuvedhebhyaḥ
Ablativeanuvedhāt anuvedhābhyām anuvedhebhyaḥ
Genitiveanuvedhasya anuvedhayoḥ anuvedhānām
Locativeanuvedhe anuvedhayoḥ anuvedheṣu

Compound anuvedha -

Adverb -anuvedham -anuvedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria