Declension table of ?anuvatsarīya

Deva

MasculineSingularDualPlural
Nominativeanuvatsarīyaḥ anuvatsarīyau anuvatsarīyāḥ
Vocativeanuvatsarīya anuvatsarīyau anuvatsarīyāḥ
Accusativeanuvatsarīyam anuvatsarīyau anuvatsarīyān
Instrumentalanuvatsarīyeṇa anuvatsarīyābhyām anuvatsarīyaiḥ anuvatsarīyebhiḥ
Dativeanuvatsarīyāya anuvatsarīyābhyām anuvatsarīyebhyaḥ
Ablativeanuvatsarīyāt anuvatsarīyābhyām anuvatsarīyebhyaḥ
Genitiveanuvatsarīyasya anuvatsarīyayoḥ anuvatsarīyāṇām
Locativeanuvatsarīye anuvatsarīyayoḥ anuvatsarīyeṣu

Compound anuvatsarīya -

Adverb -anuvatsarīyam -anuvatsarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria