Declension table of ?anuvatsarīṇa

Deva

MasculineSingularDualPlural
Nominativeanuvatsarīṇaḥ anuvatsarīṇau anuvatsarīṇāḥ
Vocativeanuvatsarīṇa anuvatsarīṇau anuvatsarīṇāḥ
Accusativeanuvatsarīṇam anuvatsarīṇau anuvatsarīṇān
Instrumentalanuvatsarīṇena anuvatsarīṇābhyām anuvatsarīṇaiḥ anuvatsarīṇebhiḥ
Dativeanuvatsarīṇāya anuvatsarīṇābhyām anuvatsarīṇebhyaḥ
Ablativeanuvatsarīṇāt anuvatsarīṇābhyām anuvatsarīṇebhyaḥ
Genitiveanuvatsarīṇasya anuvatsarīṇayoḥ anuvatsarīṇānām
Locativeanuvatsarīṇe anuvatsarīṇayoḥ anuvatsarīṇeṣu

Compound anuvatsarīṇa -

Adverb -anuvatsarīṇam -anuvatsarīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria