Declension table of ?anuvatsara

Deva

MasculineSingularDualPlural
Nominativeanuvatsaraḥ anuvatsarau anuvatsarāḥ
Vocativeanuvatsara anuvatsarau anuvatsarāḥ
Accusativeanuvatsaram anuvatsarau anuvatsarān
Instrumentalanuvatsareṇa anuvatsarābhyām anuvatsaraiḥ anuvatsarebhiḥ
Dativeanuvatsarāya anuvatsarābhyām anuvatsarebhyaḥ
Ablativeanuvatsarāt anuvatsarābhyām anuvatsarebhyaḥ
Genitiveanuvatsarasya anuvatsarayoḥ anuvatsarāṇām
Locativeanuvatsare anuvatsarayoḥ anuvatsareṣu

Compound anuvatsara -

Adverb -anuvatsaram -anuvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria