Declension table of ?anuvasita

Deva

MasculineSingularDualPlural
Nominativeanuvasitaḥ anuvasitau anuvasitāḥ
Vocativeanuvasita anuvasitau anuvasitāḥ
Accusativeanuvasitam anuvasitau anuvasitān
Instrumentalanuvasitena anuvasitābhyām anuvasitaiḥ anuvasitebhiḥ
Dativeanuvasitāya anuvasitābhyām anuvasitebhyaḥ
Ablativeanuvasitāt anuvasitābhyām anuvasitebhyaḥ
Genitiveanuvasitasya anuvasitayoḥ anuvasitānām
Locativeanuvasite anuvasitayoḥ anuvasiteṣu

Compound anuvasita -

Adverb -anuvasitam -anuvasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria