Declension table of ?anuvartya

Deva

MasculineSingularDualPlural
Nominativeanuvartyaḥ anuvartyau anuvartyāḥ
Vocativeanuvartya anuvartyau anuvartyāḥ
Accusativeanuvartyam anuvartyau anuvartyān
Instrumentalanuvartyena anuvartyābhyām anuvartyaiḥ anuvartyebhiḥ
Dativeanuvartyāya anuvartyābhyām anuvartyebhyaḥ
Ablativeanuvartyāt anuvartyābhyām anuvartyebhyaḥ
Genitiveanuvartyasya anuvartyayoḥ anuvartyānām
Locativeanuvartye anuvartyayoḥ anuvartyeṣu

Compound anuvartya -

Adverb -anuvartyam -anuvartyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria