Declension table of ?anuvartitva

Deva

NeuterSingularDualPlural
Nominativeanuvartitvam anuvartitve anuvartitvāni
Vocativeanuvartitva anuvartitve anuvartitvāni
Accusativeanuvartitvam anuvartitve anuvartitvāni
Instrumentalanuvartitvena anuvartitvābhyām anuvartitvaiḥ
Dativeanuvartitvāya anuvartitvābhyām anuvartitvebhyaḥ
Ablativeanuvartitvāt anuvartitvābhyām anuvartitvebhyaḥ
Genitiveanuvartitvasya anuvartitvayoḥ anuvartitvānām
Locativeanuvartitve anuvartitvayoḥ anuvartitveṣu

Compound anuvartitva -

Adverb -anuvartitvam -anuvartitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria