Declension table of ?anuvartanīyā

Deva

FeminineSingularDualPlural
Nominativeanuvartanīyā anuvartanīye anuvartanīyāḥ
Vocativeanuvartanīye anuvartanīye anuvartanīyāḥ
Accusativeanuvartanīyām anuvartanīye anuvartanīyāḥ
Instrumentalanuvartanīyayā anuvartanīyābhyām anuvartanīyābhiḥ
Dativeanuvartanīyāyai anuvartanīyābhyām anuvartanīyābhyaḥ
Ablativeanuvartanīyāyāḥ anuvartanīyābhyām anuvartanīyābhyaḥ
Genitiveanuvartanīyāyāḥ anuvartanīyayoḥ anuvartanīyānām
Locativeanuvartanīyāyām anuvartanīyayoḥ anuvartanīyāsu

Adverb -anuvartanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria