Declension table of ?anuvartanīya

Deva

NeuterSingularDualPlural
Nominativeanuvartanīyam anuvartanīye anuvartanīyāni
Vocativeanuvartanīya anuvartanīye anuvartanīyāni
Accusativeanuvartanīyam anuvartanīye anuvartanīyāni
Instrumentalanuvartanīyena anuvartanīyābhyām anuvartanīyaiḥ
Dativeanuvartanīyāya anuvartanīyābhyām anuvartanīyebhyaḥ
Ablativeanuvartanīyāt anuvartanīyābhyām anuvartanīyebhyaḥ
Genitiveanuvartanīyasya anuvartanīyayoḥ anuvartanīyānām
Locativeanuvartanīye anuvartanīyayoḥ anuvartanīyeṣu

Compound anuvartanīya -

Adverb -anuvartanīyam -anuvartanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria