Declension table of ?anuvaktavya

Deva

NeuterSingularDualPlural
Nominativeanuvaktavyam anuvaktavye anuvaktavyāni
Vocativeanuvaktavya anuvaktavye anuvaktavyāni
Accusativeanuvaktavyam anuvaktavye anuvaktavyāni
Instrumentalanuvaktavyena anuvaktavyābhyām anuvaktavyaiḥ
Dativeanuvaktavyāya anuvaktavyābhyām anuvaktavyebhyaḥ
Ablativeanuvaktavyāt anuvaktavyābhyām anuvaktavyebhyaḥ
Genitiveanuvaktavyasya anuvaktavyayoḥ anuvaktavyānām
Locativeanuvaktavye anuvaktavyayoḥ anuvaktavyeṣu

Compound anuvaktavya -

Adverb -anuvaktavyam -anuvaktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria