Declension table of ?anuvaktṛ

Deva

NeuterSingularDualPlural
Nominativeanuvaktṛ anuvaktṛṇī anuvaktṝṇi
Vocativeanuvaktṛ anuvaktṛṇī anuvaktṝṇi
Accusativeanuvaktṛ anuvaktṛṇī anuvaktṝṇi
Instrumentalanuvaktṛṇā anuvaktṛbhyām anuvaktṛbhiḥ
Dativeanuvaktṛṇe anuvaktṛbhyām anuvaktṛbhyaḥ
Ablativeanuvaktṛṇaḥ anuvaktṛbhyām anuvaktṛbhyaḥ
Genitiveanuvaktṛṇaḥ anuvaktṛṇoḥ anuvaktṝṇām
Locativeanuvaktṛṇi anuvaktṛṇoḥ anuvaktṛṣu

Compound anuvaktṛ -

Adverb -anuvaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria