Declension table of ?anuvaktṛ

Deva

MasculineSingularDualPlural
Nominativeanuvaktā anuvaktārau anuvaktāraḥ
Vocativeanuvaktaḥ anuvaktārau anuvaktāraḥ
Accusativeanuvaktāram anuvaktārau anuvaktṝn
Instrumentalanuvaktrā anuvaktṛbhyām anuvaktṛbhiḥ
Dativeanuvaktre anuvaktṛbhyām anuvaktṛbhyaḥ
Ablativeanuvaktuḥ anuvaktṛbhyām anuvaktṛbhyaḥ
Genitiveanuvaktuḥ anuvaktroḥ anuvaktṝṇām
Locativeanuvaktari anuvaktroḥ anuvaktṛṣu

Compound anuvaktṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria