Declension table of ?anuvacanīya

Deva

MasculineSingularDualPlural
Nominativeanuvacanīyaḥ anuvacanīyau anuvacanīyāḥ
Vocativeanuvacanīya anuvacanīyau anuvacanīyāḥ
Accusativeanuvacanīyam anuvacanīyau anuvacanīyān
Instrumentalanuvacanīyena anuvacanīyābhyām anuvacanīyaiḥ anuvacanīyebhiḥ
Dativeanuvacanīyāya anuvacanīyābhyām anuvacanīyebhyaḥ
Ablativeanuvacanīyāt anuvacanīyābhyām anuvacanīyebhyaḥ
Genitiveanuvacanīyasya anuvacanīyayoḥ anuvacanīyānām
Locativeanuvacanīye anuvacanīyayoḥ anuvacanīyeṣu

Compound anuvacanīya -

Adverb -anuvacanīyam -anuvacanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria