Declension table of ?anuvāsya

Deva

NeuterSingularDualPlural
Nominativeanuvāsyam anuvāsye anuvāsyāni
Vocativeanuvāsya anuvāsye anuvāsyāni
Accusativeanuvāsyam anuvāsye anuvāsyāni
Instrumentalanuvāsyena anuvāsyābhyām anuvāsyaiḥ
Dativeanuvāsyāya anuvāsyābhyām anuvāsyebhyaḥ
Ablativeanuvāsyāt anuvāsyābhyām anuvāsyebhyaḥ
Genitiveanuvāsyasya anuvāsyayoḥ anuvāsyānām
Locativeanuvāsye anuvāsyayoḥ anuvāsyeṣu

Compound anuvāsya -

Adverb -anuvāsyam -anuvāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria