Declension table of ?anuvāsita

Deva

NeuterSingularDualPlural
Nominativeanuvāsitam anuvāsite anuvāsitāni
Vocativeanuvāsita anuvāsite anuvāsitāni
Accusativeanuvāsitam anuvāsite anuvāsitāni
Instrumentalanuvāsitena anuvāsitābhyām anuvāsitaiḥ
Dativeanuvāsitāya anuvāsitābhyām anuvāsitebhyaḥ
Ablativeanuvāsitāt anuvāsitābhyām anuvāsitebhyaḥ
Genitiveanuvāsitasya anuvāsitayoḥ anuvāsitānām
Locativeanuvāsite anuvāsitayoḥ anuvāsiteṣu

Compound anuvāsita -

Adverb -anuvāsitam -anuvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria