Declension table of ?anuvāsita

Deva

MasculineSingularDualPlural
Nominativeanuvāsitaḥ anuvāsitau anuvāsitāḥ
Vocativeanuvāsita anuvāsitau anuvāsitāḥ
Accusativeanuvāsitam anuvāsitau anuvāsitān
Instrumentalanuvāsitena anuvāsitābhyām anuvāsitaiḥ anuvāsitebhiḥ
Dativeanuvāsitāya anuvāsitābhyām anuvāsitebhyaḥ
Ablativeanuvāsitāt anuvāsitābhyām anuvāsitebhyaḥ
Genitiveanuvāsitasya anuvāsitayoḥ anuvāsitānām
Locativeanuvāsite anuvāsitayoḥ anuvāsiteṣu

Compound anuvāsita -

Adverb -anuvāsitam -anuvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria