Declension table of ?anuvāsinī

Deva

FeminineSingularDualPlural
Nominativeanuvāsinī anuvāsinyau anuvāsinyaḥ
Vocativeanuvāsini anuvāsinyau anuvāsinyaḥ
Accusativeanuvāsinīm anuvāsinyau anuvāsinīḥ
Instrumentalanuvāsinyā anuvāsinībhyām anuvāsinībhiḥ
Dativeanuvāsinyai anuvāsinībhyām anuvāsinībhyaḥ
Ablativeanuvāsinyāḥ anuvāsinībhyām anuvāsinībhyaḥ
Genitiveanuvāsinyāḥ anuvāsinyoḥ anuvāsinīnām
Locativeanuvāsinyām anuvāsinyoḥ anuvāsinīṣu

Compound anuvāsini - anuvāsinī -

Adverb -anuvāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria