Declension table of ?anuvāsin

Deva

MasculineSingularDualPlural
Nominativeanuvāsī anuvāsinau anuvāsinaḥ
Vocativeanuvāsin anuvāsinau anuvāsinaḥ
Accusativeanuvāsinam anuvāsinau anuvāsinaḥ
Instrumentalanuvāsinā anuvāsibhyām anuvāsibhiḥ
Dativeanuvāsine anuvāsibhyām anuvāsibhyaḥ
Ablativeanuvāsinaḥ anuvāsibhyām anuvāsibhyaḥ
Genitiveanuvāsinaḥ anuvāsinoḥ anuvāsinām
Locativeanuvāsini anuvāsinoḥ anuvāsiṣu

Compound anuvāsi -

Adverb -anuvāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria