Declension table of ?anuvāsanīyā

Deva

FeminineSingularDualPlural
Nominativeanuvāsanīyā anuvāsanīye anuvāsanīyāḥ
Vocativeanuvāsanīye anuvāsanīye anuvāsanīyāḥ
Accusativeanuvāsanīyām anuvāsanīye anuvāsanīyāḥ
Instrumentalanuvāsanīyayā anuvāsanīyābhyām anuvāsanīyābhiḥ
Dativeanuvāsanīyāyai anuvāsanīyābhyām anuvāsanīyābhyaḥ
Ablativeanuvāsanīyāyāḥ anuvāsanīyābhyām anuvāsanīyābhyaḥ
Genitiveanuvāsanīyāyāḥ anuvāsanīyayoḥ anuvāsanīyānām
Locativeanuvāsanīyāyām anuvāsanīyayoḥ anuvāsanīyāsu

Adverb -anuvāsanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria