Declension table of ?anuvāsanīya

Deva

NeuterSingularDualPlural
Nominativeanuvāsanīyam anuvāsanīye anuvāsanīyāni
Vocativeanuvāsanīya anuvāsanīye anuvāsanīyāni
Accusativeanuvāsanīyam anuvāsanīye anuvāsanīyāni
Instrumentalanuvāsanīyena anuvāsanīyābhyām anuvāsanīyaiḥ
Dativeanuvāsanīyāya anuvāsanīyābhyām anuvāsanīyebhyaḥ
Ablativeanuvāsanīyāt anuvāsanīyābhyām anuvāsanīyebhyaḥ
Genitiveanuvāsanīyasya anuvāsanīyayoḥ anuvāsanīyānām
Locativeanuvāsanīye anuvāsanīyayoḥ anuvāsanīyeṣu

Compound anuvāsanīya -

Adverb -anuvāsanīyam -anuvāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria